B 194-3 Bhairavāgniyajñavidhi

Manuscript culture infobox

Filmed in: B 194/3
Title: Bhairavāgniyajñavidhi
Dimensions: 26 x 10.5 cm x 75 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/2177
Remarks:


Reel No. B 0194/03

Inventory No. 9355

Title Bhairavāgniyajñavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Thyasaphu

State complete

Size 26.0 x 10.5 cm

Binding Hole(s)

Folios 75

Lines per Page 21

Foliation not indicated

Scribe

Date of Copying NS 802

Place of Copying

King Jaya Jitāmitra Malla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/2177

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīmahābhairavāyaḥ

athaḥ bhairavāgni yañjamārabhaṃ karikṣet ||

homapiṃdāte śirahomayāya vidhi || || pehnu hṅa vadevasake nimantranamataṃ pūjāne suthaṃ ||

thva na śvaphuli va kuhnu + lusi pāya khali snāna yāya śuci vastrana tiya || maṇḍapa gokethāyasa || ||

adivāsa kuhūcakra udhāra yāya karmmācakra || (exp. 4A1–11)


End

jajamānasya sagaṇaparivārāṇāṃ āyu ārogya maiśvarya janadhanalakṣmīsantatisantānabṛddhir astu

rājāḍhirājaparameśvaraparamabhaṭtārakaśrīśrīsumatijayajitāmalladevasya khaḍgasiddhir astu || ||


tvaṃ gatiḥ sarvvabhūtānāṃ saṃsthityaṃ na carācare ||(!)

antaścārena bhūtānāṃ dṛśā tvaṃ parameśvarī ||

karmanā manasā vācā tattvanyādigatir mamaḥ||

mantrahīnaṃ kriyāhīnaṃ dravyahīnaṃ tu yatkṛtaṃ

japahomārccanāhīnaṃ kṛtaṃ nityaṃ mayā tava ||

akṛtaṃ vākyahīnaṃ tu tatra pūre parameśvaraḥ || || (exp. 55A16–55B13)



«Colophon(s)»

iti bhairavāgniyajñavidhi samāpta samvat 802 māgha śudi 5 śrīśrīsumatijayajitāmitramallanā thāku rājakurasa

bhairavāgni yāyayā tādayakā juroṃ || śubhaṃ || || (exp. 55B14–18)


Microfilm Details

Reel No. B 0194/03

Date of Filming none

Exposures 72

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 09-07-2012

Bibliography