B 194-3 Bhairavāgniyajñavidhi
Manuscript culture infobox
Filmed in: B 194/3
Title: Bhairavāgniyajñavidhi
Dimensions: 26 x 10.5 cm x 75 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/2177
Remarks:
Reel No. B 0194/03
Inventory No. 9355
Title Bhairavāgniyajñavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material Thyasaphu
State complete
Size 26.0 x 10.5 cm
Binding Hole(s)
Folios 75
Lines per Page 21
Foliation not indicated
Scribe
Date of Copying NS 802
Place of Copying
King Jaya Jitāmitra Malla
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 8/2177
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīmahābhairavāyaḥ
athaḥ bhairavāgni yañjamārabhaṃ karikṣet ||
homapiṃdāte śirahomayāya vidhi || || pehnu hṅa vadevasake nimantranamataṃ pūjāne suthaṃ ||
thva na śvaphuli va kuhnu + lusi pāya khali snāna yāya śuci vastrana tiya || maṇḍapa gokethāyasa || ||
adivāsa kuhūcakra udhāra yāya karmmācakra || (exp. 4A1–11)
End
jajamānasya sagaṇaparivārāṇāṃ āyu ārogya maiśvarya janadhanalakṣmīsantatisantānabṛddhir astu
rājāḍhirājaparameśvaraparamabhaṭtārakaśrīśrīsumatijayajitāmalladevasya khaḍgasiddhir astu || ||
tvaṃ gatiḥ sarvvabhūtānāṃ saṃsthityaṃ na carācare ||(!)
antaścārena bhūtānāṃ dṛśā tvaṃ parameśvarī ||
karmanā manasā vācā tattvanyādigatir mamaḥ||
mantrahīnaṃ kriyāhīnaṃ dravyahīnaṃ tu yatkṛtaṃ
japahomārccanāhīnaṃ kṛtaṃ nityaṃ mayā tava ||
akṛtaṃ vākyahīnaṃ tu tatra pūre parameśvaraḥ || || (exp. 55A16–55B13)
«Colophon(s)»
iti bhairavāgniyajñavidhi samāpta samvat 802 māgha śudi 5 śrīśrīsumatijayajitāmitramallanā thāku rājakurasa
bhairavāgni yāyayā tādayakā juroṃ || śubhaṃ || || (exp. 55B14–18)
Microfilm Details
Reel No. B 0194/03
Date of Filming none
Exposures 72
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 09-07-2012
Bibliography